A 557-5 Prayogamukha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 557/5
Title: Prayogamukha
Dimensions: 26.5 x 11.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/1896
Remarks:
Reel No. A 557-5 Inventory No. 55550
Title Prayogamukhavyākaraṇa
Remarks The text is often referred to simply as Prayogamukha.
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.5 cm
Folios 45
Lines per Folio 9–10
Foliation figures on the verso, in the upper left margin under the marginal title pramukha, prayogamukha and in the lower right margin under the word guru
Place of Deposit NAK
Accession No. 5/1896
Manuscript Features
The text in this manuscript starts from the beginning and reaches up to the end of the Kṛtapaṭala chapter.
On fol. 1r there are two charts relating to Jyotiṣa.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vijñātasakalajñeyam uttīrṇabhavasāgaraṃ ||
praṇamya sugataṃ samyag ucyate śabdaśāsanaṃ || 1 ||
prayogam icchatā jñātuṃ, jñeyaṃ kārakam āditaḥ ||
saṃjñayā ṣaḍvidhaṃ bhedāt trayoviṃśatidhā punaḥ || 2 ||
tatra paṃcavidhaḥ karttā, karmma saptavidhaṃ bhavet ||
karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mataṃ || 3 ||
apādānaṃ dvidhā caiva, tathādhāraś caturvidhaḥ ||
karoti kārakaṃ sarvvaṃ, tatsvātantryavivakṣayā || 4 || (fol. 1v1–5)
End
śatṛ yathā || kaṭasya kukuvann (!) ity evam ādau, śānaca yathā, kaṭasya kurvvāṇa ityādi samāso na siddhyati, kathaṃ ta..satsaṃjñānāṃ samāso na purāṇanāṭakakāvyādiṣu siddhatvāt○ || (fol. 45r2–3)
«Sub-colophon:»
iti prayogamukhe kṛtapaṭalasamāptaḥ (!) || || śubham || || sarvvadā || || || || || || (fol. 45r3–4)
Microfilm Details
Reel No. A 557/5
Date of Filming 08-05-1973
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-10-2003
Bibliography