A 557-5 Prayogamukha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 557/5
Title: Prayogamukha
Dimensions: 26.5 x 11.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/1896
Remarks:


Reel No. A 557-5 Inventory No. 55550

Title Prayogamukhavyākaraṇa

Remarks The text is often referred to simply as Prayogamukha.

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.5 cm

Folios 45

Lines per Folio 9–10

Foliation figures on the verso, in the upper left margin under the marginal title pramukha, prayogamukha and in the lower right margin under the word guru

Place of Deposit NAK

Accession No. 5/1896

Manuscript Features

The text in this manuscript starts from the beginning and reaches up to the end of the Kṛtapaṭala chapter.

On fol. 1r there are two charts relating to Jyotiṣa.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vijñātasakalajñeyam uttīrṇabhavasāgaraṃ ||

praṇamya sugataṃ samyag ucyate śabdaśāsanaṃ || 1 ||

prayogam icchatā jñātuṃ, jñeyaṃ kārakam āditaḥ ||

saṃjñayā ṣaḍvidhaṃ bhedāt trayoviṃśatidhā punaḥ || 2 ||

tatra paṃcavidhaḥ karttā, karmma saptavidhaṃ bhavet ||

karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mataṃ || 3 ||

apādānaṃ dvidhā caiva, tathādhāraś caturvidhaḥ ||

karoti kārakaṃ sarvvaṃ, tatsvātantryavivakṣayā || 4 || (fol. 1v1–5)

End

śatṛ yathā || kaṭasya kukuvann (!) ity evam ādau, śānaca yathā, kaṭasya kurvvāṇa ityādi samāso na siddhyati, kathaṃ ta..satsaṃjñānāṃ samāso na purāṇanāṭakakāvyādiṣu siddhatvāt○ || (fol. 45r2–3)

«Sub-colophon:»

iti prayogamukhe kṛtapaṭalasamāptaḥ (!) || || śubham || || sarvvadā || || || || || || (fol. 45r3–4)

Microfilm Details

Reel No. A 557/5

Date of Filming 08-05-1973

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-10-2003

Bibliography